संस्कृत शब्दरूप - वाडार्य (Samskrit Shabdroop - वाडार्य)

वाडार्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडार्यम्

वाडार्ये

वाडार्याणि

द्वितीया

वाडार्यम्

वाडार्ये

वाडार्याणि

तृतीया

वाडार्येण

वाडार्याभ्याम्

वाडार्यैः

चतुर्थी

वाडार्याय

वाडार्याभ्याम्

वाडार्येभ्यः

पञ्चमी

वाडार्यात् / वाडार्याद्

वाडार्याभ्याम्

वाडार्येभ्यः

षष्ठी

वाडार्यस्य

वाडार्ययोः

वाडार्याणाम्

सप्तमी

वाडार्ये

वाडार्ययोः

वाडार्येषु

सम्बोधनम्

हे वाडार्य !

हे वाडार्ये !

हे वाडार्याणि !