संस्कृत शब्दरूप - वादयितव्य (Samskrit Shabdroop - वादयितव्य)

वादयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वादयितव्यम्

वादयितव्ये

वादयितव्यानि

द्वितीया

वादयितव्यम्

वादयितव्ये

वादयितव्यानि

तृतीया

वादयितव्येन

वादयितव्याभ्याम्

वादयितव्यैः

चतुर्थी

वादयितव्याय

वादयितव्याभ्याम्

वादयितव्येभ्यः

पञ्चमी

वादयितव्यात् / वादयितव्याद्

वादयितव्याभ्याम्

वादयितव्येभ्यः

षष्ठी

वादयितव्यस्य

वादयितव्ययोः

वादयितव्यानाम्

सप्तमी

वादयितव्ये

वादयितव्ययोः

वादयितव्येषु

सम्बोधनम्

हे वादयितव्य !

हे वादयितव्ये !

हे वादयितव्यानि !