संस्कृत शब्दरूप - वादयमान (Samskrit Shabdroop - वादयमान)

वादयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वादयमानम्

वादयमाने

वादयमानानि

द्वितीया

वादयमानम्

वादयमाने

वादयमानानि

तृतीया

वादयमानेन

वादयमानाभ्याम्

वादयमानैः

चतुर्थी

वादयमानाय

वादयमानाभ्याम्

वादयमानेभ्यः

पञ्चमी

वादयमानात् / वादयमानाद्

वादयमानाभ्याम्

वादयमानेभ्यः

षष्ठी

वादयमानस्य

वादयमानयोः

वादयमानानाम्

सप्तमी

वादयमाने

वादयमानयोः

वादयमानेषु

सम्बोधनम्

हे वादयमान !

हे वादयमाने !

हे वादयमानानि !