संस्कृत शब्दरूप - वादनीय (Samskrit Shabdroop - वादनीय)
वादनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वादनीयम् | वादनीये | वादनीयानि |
द्वितीया (to) | वादनीयम् | वादनीये | वादनीयानि |
तृतीया (by/with/through) | वादनीयेन | वादनीयाभ्याम् | वादनीयैः |
चतुर्थी (to/for) | वादनीयाय | वादनीयाभ्याम् | वादनीयेभ्यः |
पञ्चमी (from) | वादनीयात् / वादनीयाद् | वादनीयाभ्याम् | वादनीयेभ्यः |
षष्ठी (of/'s) | वादनीयस्य | वादनीययोः | वादनीयानाम् |
सप्तमी (in/on/at/among) | वादनीये | वादनीययोः | वादनीयेषु |
सम्बोधनम् (O!) | हे वादनीय ! | हे वादनीये ! | हे वादनीयानि ! |