notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - वादनीय (Samskrit Shabdroop - वादनीय)

वादनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावादनीयम्वादनीयेवादनीयानि
द्वितीया (to)वादनीयम्वादनीयेवादनीयानि
तृतीया (by/with/through)वादनीयेनवादनीयाभ्याम्वादनीयैः
चतुर्थी (to/for)वादनीयायवादनीयाभ्याम्वादनीयेभ्यः
पञ्चमी (from)वादनीयात् / वादनीयाद्वादनीयाभ्याम्वादनीयेभ्यः
षष्ठी (of/'s)वादनीयस्यवादनीययोःवादनीयानाम्
सप्तमी (in/on/at/among)वादनीयेवादनीययोःवादनीयेषु
सम्बोधनम् (O!)हे वादनीय !हे वादनीये !हे वादनीयानि !