Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडवत्व (Samskrit Shabdroop - वाडवत्व)

वाडवत्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडवत्वम्वाडवत्वेवाडवत्वानि
द्वितीया (to)वाडवत्वम्वाडवत्वेवाडवत्वानि
तृतीया (by/with/through)वाडवत्वेनवाडवत्वाभ्याम्वाडवत्वैः
चतुर्थी (to/for)वाडवत्वायवाडवत्वाभ्याम्वाडवत्वेभ्यः
पञ्चमी (from)वाडवत्वात् / वाडवत्वाद्वाडवत्वाभ्याम्वाडवत्वेभ्यः
षष्ठी (of/'s)वाडवत्वस्यवाडवत्वयोःवाडवत्वानाम्
सप्तमी (in/on/at/among)वाडवत्वेवाडवत्वयोःवाडवत्वानाम्
सम्बोधनम् (O!)हे वाडवत्व !हे वाडवत्वे !हे वाडवत्वानि !