संस्कृत शब्दरूप - वाडवत्व (Samskrit Shabdroop - वाडवत्व)

वाडवत्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडवत्वम्

वाडवत्वे

वाडवत्वानि

द्वितीया

वाडवत्वम्

वाडवत्वे

वाडवत्वानि

तृतीया

वाडवत्वेन

वाडवत्वाभ्याम्

वाडवत्वैः

चतुर्थी

वाडवत्वाय

वाडवत्वाभ्याम्

वाडवत्वेभ्यः

पञ्चमी

वाडवत्वात् / वाडवत्वाद्

वाडवत्वाभ्याम्

वाडवत्वेभ्यः

षष्ठी

वाडवत्वस्य

वाडवत्वयोः

वाडवत्वानाम्

सप्तमी

वाडवत्वे

वाडवत्वयोः

वाडवत्वानाम्

सम्बोधनम्

हे वाडवत्व !

हे वाडवत्वे !

हे वाडवत्वानि !