संस्कृत शब्दरूप - वाडव (Samskrit Shabdroop - वाडव)

वाडव

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडवम्

वाडवे

वाडवानि

द्वितीया

वाडवम्

वाडवे

वाडवानि

तृतीया

वाडवेन

वाडवाभ्याम्

वाडवैः

चतुर्थी

वाडवाय

वाडवाभ्याम्

वाडवेभ्यः

पञ्चमी

वाडवात् / वाडवाद्

वाडवाभ्याम्

वाडवेभ्यः

षष्ठी

वाडवस्य

वाडवयोः

वाडवानाम्

सप्तमी

वाडवे

वाडवयोः

वाडवेषु

सम्बोधनम्

हे वाडव !

हे वाडवे !

हे वाडवानि !