संस्कृत शब्दरूप - वाडारक (Samskrit Shabdroop - वाडारक)

वाडारक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडारकम्

वाडारके

वाडारकाणि

द्वितीया

वाडारकम्

वाडारके

वाडारकाणि

तृतीया

वाडारकेण

वाडारकाभ्याम्

वाडारकैः

चतुर्थी

वाडारकाय

वाडारकाभ्याम्

वाडारकेभ्यः

पञ्चमी

वाडारकात् / वाडारकाद्

वाडारकाभ्याम्

वाडारकेभ्यः

षष्ठी

वाडारकस्य

वाडारकयोः

वाडारकाणाम्

सप्तमी

वाडारके

वाडारकयोः

वाडारकेषु

सम्बोधनम्

हे वाडारक !

हे वाडारके !

हे वाडारकाणि !