Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडारक (Samskrit Shabdroop - वाडारक)

वाडारक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडारकम्वाडारकेवाडारकाणि
द्वितीया (to)वाडारकम्वाडारकेवाडारकाणि
तृतीया (by/with/through)वाडारकेणवाडारकाभ्याम्वाडारकैः
चतुर्थी (to/for)वाडारकायवाडारकाभ्याम्वाडारकेभ्यः
पञ्चमी (from)वाडारकात् / वाडारकाद्वाडारकाभ्याम्वाडारकेभ्यः
षष्ठी (of/'s)वाडारकस्यवाडारकयोःवाडारकाणाम्
सप्तमी (in/on/at/among)वाडारकेवाडारकयोःवाडारकेषु
सम्बोधनम् (O!)हे वाडारक !हे वाडारके !हे वाडारकाणि !