संस्कृत शब्दरूप - वाडरितव्य (Samskrit Shabdroop - वाडरितव्य)
वाडरितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाडरितव्यम् | वाडरितव्ये | वाडरितव्यानि |
द्वितीया (to) | वाडरितव्यम् | वाडरितव्ये | वाडरितव्यानि |
तृतीया (by/with/through) | वाडरितव्येन | वाडरितव्याभ्याम् | वाडरितव्यैः |
चतुर्थी (to/for) | वाडरितव्याय | वाडरितव्याभ्याम् | वाडरितव्येभ्यः |
पञ्चमी (from) | वाडरितव्यात् / वाडरितव्याद् | वाडरितव्याभ्याम् | वाडरितव्येभ्यः |
षष्ठी (of/'s) | वाडरितव्यस्य | वाडरितव्ययोः | वाडरितव्यानाम् |
सप्तमी (in/on/at/among) | वाडरितव्ये | वाडरितव्ययोः | वाडरितव्येषु |
सम्बोधनम् (O!) | हे वाडरितव्य ! | हे वाडरितव्ये ! | हे वाडरितव्यानि ! |