Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडरितव्य (Samskrit Shabdroop - वाडरितव्य)

वाडरितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडरितव्यम्वाडरितव्येवाडरितव्यानि
द्वितीया (to)वाडरितव्यम्वाडरितव्येवाडरितव्यानि
तृतीया (by/with/through)वाडरितव्येनवाडरितव्याभ्याम्वाडरितव्यैः
चतुर्थी (to/for)वाडरितव्यायवाडरितव्याभ्याम्वाडरितव्येभ्यः
पञ्चमी (from)वाडरितव्यात् / वाडरितव्याद्वाडरितव्याभ्याम्वाडरितव्येभ्यः
षष्ठी (of/'s)वाडरितव्यस्यवाडरितव्ययोःवाडरितव्यानाम्
सप्तमी (in/on/at/among)वाडरितव्येवाडरितव्ययोःवाडरितव्येषु
सम्बोधनम् (O!)हे वाडरितव्य !हे वाडरितव्ये !हे वाडरितव्यानि !