संस्कृत शब्दरूप - वाडरितव्य (Samskrit Shabdroop - वाडरितव्य)

वाडरितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडरितव्यम्

वाडरितव्ये

वाडरितव्यानि

द्वितीया

वाडरितव्यम्

वाडरितव्ये

वाडरितव्यानि

तृतीया

वाडरितव्येन

वाडरितव्याभ्याम्

वाडरितव्यैः

चतुर्थी

वाडरितव्याय

वाडरितव्याभ्याम्

वाडरितव्येभ्यः

पञ्चमी

वाडरितव्यात् / वाडरितव्याद्

वाडरितव्याभ्याम्

वाडरितव्येभ्यः

षष्ठी

वाडरितव्यस्य

वाडरितव्ययोः

वाडरितव्यानाम्

सप्तमी

वाडरितव्ये

वाडरितव्ययोः

वाडरितव्येषु

सम्बोधनम्

हे वाडरितव्य !

हे वाडरितव्ये !

हे वाडरितव्यानि !