संस्कृत शब्दरूप - वाडरमाण (Samskrit Shabdroop - वाडरमाण)

वाडरमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडरमाणम्

वाडरमाणे

वाडरमाणानि

द्वितीया

वाडरमाणम्

वाडरमाणे

वाडरमाणानि

तृतीया

वाडरमाणेन

वाडरमाणाभ्याम्

वाडरमाणैः

चतुर्थी

वाडरमाणाय

वाडरमाणाभ्याम्

वाडरमाणेभ्यः

पञ्चमी

वाडरमाणात् / वाडरमाणाद्

वाडरमाणाभ्याम्

वाडरमाणेभ्यः

षष्ठी

वाडरमाणस्य

वाडरमाणयोः

वाडरमाणानाम्

सप्तमी

वाडरमाणे

वाडरमाणयोः

वाडरमाणेषु

सम्बोधनम्

हे वाडरमाण !

हे वाडरमाणे !

हे वाडरमाणानि !