संस्कृत शब्दरूप - वाडरमाण (Samskrit Shabdroop - वाडरमाण)
वाडरमाण
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाडरमाणम् | वाडरमाणे | वाडरमाणानि |
द्वितीया (to) | वाडरमाणम् | वाडरमाणे | वाडरमाणानि |
तृतीया (by/with/through) | वाडरमाणेन | वाडरमाणाभ्याम् | वाडरमाणैः |
चतुर्थी (to/for) | वाडरमाणाय | वाडरमाणाभ्याम् | वाडरमाणेभ्यः |
पञ्चमी (from) | वाडरमाणात् / वाडरमाणाद् | वाडरमाणाभ्याम् | वाडरमाणेभ्यः |
षष्ठी (of/'s) | वाडरमाणस्य | वाडरमाणयोः | वाडरमाणानाम् |
सप्तमी (in/on/at/among) | वाडरमाणे | वाडरमाणयोः | वाडरमाणेषु |
सम्बोधनम् (O!) | हे वाडरमाण ! | हे वाडरमाणे ! | हे वाडरमाणानि ! |