Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडरमाण (Samskrit Shabdroop - वाडरमाण)

वाडरमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडरमाणम्वाडरमाणेवाडरमाणानि
द्वितीया (to)वाडरमाणम्वाडरमाणेवाडरमाणानि
तृतीया (by/with/through)वाडरमाणेनवाडरमाणाभ्याम्वाडरमाणैः
चतुर्थी (to/for)वाडरमाणायवाडरमाणाभ्याम्वाडरमाणेभ्यः
पञ्चमी (from)वाडरमाणात् / वाडरमाणाद्वाडरमाणाभ्याम्वाडरमाणेभ्यः
षष्ठी (of/'s)वाडरमाणस्यवाडरमाणयोःवाडरमाणानाम्
सप्तमी (in/on/at/among)वाडरमाणेवाडरमाणयोःवाडरमाणेषु
सम्बोधनम् (O!)हे वाडरमाण !हे वाडरमाणे !हे वाडरमाणानि !