संस्कृत शब्दरूप - वाडरणीय (Samskrit Shabdroop - वाडरणीय)
वाडरणीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाडरणीयम् | वाडरणीये | वाडरणीयानि |
द्वितीया (to) | वाडरणीयम् | वाडरणीये | वाडरणीयानि |
तृतीया (by/with/through) | वाडरणीयेन | वाडरणीयाभ्याम् | वाडरणीयैः |
चतुर्थी (to/for) | वाडरणीयाय | वाडरणीयाभ्याम् | वाडरणीयेभ्यः |
पञ्चमी (from) | वाडरणीयात् / वाडरणीयाद् | वाडरणीयाभ्याम् | वाडरणीयेभ्यः |
षष्ठी (of/'s) | वाडरणीयस्य | वाडरणीययोः | वाडरणीयानाम् |
सप्तमी (in/on/at/among) | वाडरणीये | वाडरणीययोः | वाडरणीयेषु |
सम्बोधनम् (O!) | हे वाडरणीय ! | हे वाडरणीये ! | हे वाडरणीयानि ! |