Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडरणीय (Samskrit Shabdroop - वाडरणीय)

वाडरणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडरणीयम्वाडरणीयेवाडरणीयानि
द्वितीया (to)वाडरणीयम्वाडरणीयेवाडरणीयानि
तृतीया (by/with/through)वाडरणीयेनवाडरणीयाभ्याम्वाडरणीयैः
चतुर्थी (to/for)वाडरणीयायवाडरणीयाभ्याम्वाडरणीयेभ्यः
पञ्चमी (from)वाडरणीयात् / वाडरणीयाद्वाडरणीयाभ्याम्वाडरणीयेभ्यः
षष्ठी (of/'s)वाडरणीयस्यवाडरणीययोःवाडरणीयानाम्
सप्तमी (in/on/at/among)वाडरणीयेवाडरणीययोःवाडरणीयेषु
सम्बोधनम् (O!)हे वाडरणीय !हे वाडरणीये !हे वाडरणीयानि !