संस्कृत शब्दरूप - वाडरणीय (Samskrit Shabdroop - वाडरणीय)

वाडरणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडरणीयम्

वाडरणीये

वाडरणीयानि

द्वितीया

वाडरणीयम्

वाडरणीये

वाडरणीयानि

तृतीया

वाडरणीयेन

वाडरणीयाभ्याम्

वाडरणीयैः

चतुर्थी

वाडरणीयाय

वाडरणीयाभ्याम्

वाडरणीयेभ्यः

पञ्चमी

वाडरणीयात् / वाडरणीयाद्

वाडरणीयाभ्याम्

वाडरणीयेभ्यः

षष्ठी

वाडरणीयस्य

वाडरणीययोः

वाडरणीयानाम्

सप्तमी

वाडरणीये

वाडरणीययोः

वाडरणीयेषु

सम्बोधनम्

हे वाडरणीय !

हे वाडरणीये !

हे वाडरणीयानि !