Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडरण (Samskrit Shabdroop - वाडरण)

वाडरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडरणम्वाडरणेवाडरणानि
द्वितीया (to)वाडरणम्वाडरणेवाडरणानि
तृतीया (by/with/through)वाडरणेनवाडरणाभ्याम्वाडरणैः
चतुर्थी (to/for)वाडरणायवाडरणाभ्याम्वाडरणेभ्यः
पञ्चमी (from)वाडरणात् / वाडरणाद्वाडरणाभ्याम्वाडरणेभ्यः
षष्ठी (of/'s)वाडरणस्यवाडरणयोःवाडरणानाम्
सप्तमी (in/on/at/among)वाडरणेवाडरणयोःवाडरणेषु
सम्बोधनम् (O!)हे वाडरण !हे वाडरणे !हे वाडरणानि !