संस्कृत शब्दरूप - वाडरण (Samskrit Shabdroop - वाडरण)

वाडरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडरणम्

वाडरणे

वाडरणानि

द्वितीया

वाडरणम्

वाडरणे

वाडरणानि

तृतीया

वाडरणेन

वाडरणाभ्याम्

वाडरणैः

चतुर्थी

वाडरणाय

वाडरणाभ्याम्

वाडरणेभ्यः

पञ्चमी

वाडरणात् / वाडरणाद्

वाडरणाभ्याम्

वाडरणेभ्यः

षष्ठी

वाडरणस्य

वाडरणयोः

वाडरणानाम्

सप्तमी

वाडरणे

वाडरणयोः

वाडरणेषु

सम्बोधनम्

हे वाडरण !

हे वाडरणे !

हे वाडरणानि !