संस्कृत शब्दरूप - वाडरण (Samskrit Shabdroop - वाडरण)
वाडरण
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाडरणम् | वाडरणे | वाडरणानि |
द्वितीया (to) | वाडरणम् | वाडरणे | वाडरणानि |
तृतीया (by/with/through) | वाडरणेन | वाडरणाभ्याम् | वाडरणैः |
चतुर्थी (to/for) | वाडरणाय | वाडरणाभ्याम् | वाडरणेभ्यः |
पञ्चमी (from) | वाडरणात् / वाडरणाद् | वाडरणाभ्याम् | वाडरणेभ्यः |
षष्ठी (of/'s) | वाडरणस्य | वाडरणयोः | वाडरणानाम् |
सप्तमी (in/on/at/among) | वाडरणे | वाडरणयोः | वाडरणेषु |
सम्बोधनम् (O!) | हे वाडरण ! | हे वाडरणे ! | हे वाडरणानि ! |