Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाडर (Samskrit Shabdroop - वाडर)

वाडर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाडरम्वाडरेवाडराणि
द्वितीया (to)वाडरम्वाडरेवाडराणि
तृतीया (by/with/through)वाडरेणवाडराभ्याम्वाडरैः
चतुर्थी (to/for)वाडरायवाडराभ्याम्वाडरेभ्यः
पञ्चमी (from)वाडरात् / वाडराद्वाडराभ्याम्वाडरेभ्यः
षष्ठी (of/'s)वाडरस्यवाडरयोःवाडराणाम्
सप्तमी (in/on/at/among)वाडरेवाडरयोःवाडरेषु
सम्बोधनम् (O!)हे वाडर !हे वाडरे !हे वाडराणि !