संस्कृत शब्दरूप - वाडर (Samskrit Shabdroop - वाडर)

वाडर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाडरम्

वाडरे

वाडराणि

द्वितीया

वाडरम्

वाडरे

वाडराणि

तृतीया

वाडरेण

वाडराभ्याम्

वाडरैः

चतुर्थी

वाडराय

वाडराभ्याम्

वाडरेभ्यः

पञ्चमी

वाडरात् / वाडराद्

वाडराभ्याम्

वाडरेभ्यः

षष्ठी

वाडरस्य

वाडरयोः

वाडराणाम्

सप्तमी

वाडरे

वाडरयोः

वाडरेषु

सम्बोधनम्

हे वाडर !

हे वाडरे !

हे वाडराणि !