संस्कृत शब्दरूप - वादक (Samskrit Shabdroop - वादक)

वादक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वादकम्

वादके

वादकानि

द्वितीया

वादकम्

वादके

वादकानि

तृतीया

वादकेन

वादकाभ्याम्

वादकैः

चतुर्थी

वादकाय

वादकाभ्याम्

वादकेभ्यः

पञ्चमी

वादकात् / वादकाद्

वादकाभ्याम्

वादकेभ्यः

षष्ठी

वादकस्य

वादकयोः

वादकानाम्

सप्तमी

वादके

वादकयोः

वादकेषु

सम्बोधनम्

हे वादक !

हे वादके !

हे वादकानि !