संस्कृत शब्दरूप - वाचित (Samskrit Shabdroop - वाचित)

वाचित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचितम्

वाचिते

वाचितानि

द्वितीया

वाचितम्

वाचिते

वाचितानि

तृतीया

वाचितेन

वाचिताभ्याम्

वाचितैः

चतुर्थी

वाचिताय

वाचिताभ्याम्

वाचितेभ्यः

पञ्चमी

वाचितात् / वाचिताद्

वाचिताभ्याम्

वाचितेभ्यः

षष्ठी

वाचितस्य

वाचितयोः

वाचितानाम्

सप्तमी

वाचिते

वाचितयोः

वाचितेषु

सम्बोधनम्

हे वाचित !

हे वाचिते !

हे वाचितानि !