संस्कृत शब्दरूप - वाचयितव्य (Samskrit Shabdroop - वाचयितव्य)

वाचयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचयितव्यम्

वाचयितव्ये

वाचयितव्यानि

द्वितीया

वाचयितव्यम्

वाचयितव्ये

वाचयितव्यानि

तृतीया

वाचयितव्येन

वाचयितव्याभ्याम्

वाचयितव्यैः

चतुर्थी

वाचयितव्याय

वाचयितव्याभ्याम्

वाचयितव्येभ्यः

पञ्चमी

वाचयितव्यात् / वाचयितव्याद्

वाचयितव्याभ्याम्

वाचयितव्येभ्यः

षष्ठी

वाचयितव्यस्य

वाचयितव्ययोः

वाचयितव्यानाम्

सप्तमी

वाचयितव्ये

वाचयितव्ययोः

वाचयितव्येषु

सम्बोधनम्

हे वाचयितव्य !

हे वाचयितव्ये !

हे वाचयितव्यानि !