Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाचयितव्य (Samskrit Shabdroop - वाचयितव्य)

वाचयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचयितव्यम्वाचयितव्येवाचयितव्यानि
द्वितीया (to)वाचयितव्यम्वाचयितव्येवाचयितव्यानि
तृतीया (by/with/through)वाचयितव्येनवाचयितव्याभ्याम्वाचयितव्यैः
चतुर्थी (to/for)वाचयितव्यायवाचयितव्याभ्याम्वाचयितव्येभ्यः
पञ्चमी (from)वाचयितव्यात् / वाचयितव्याद्वाचयितव्याभ्याम्वाचयितव्येभ्यः
षष्ठी (of/'s)वाचयितव्यस्यवाचयितव्ययोःवाचयितव्यानाम्
सप्तमी (in/on/at/among)वाचयितव्येवाचयितव्ययोःवाचयितव्येषु
सम्बोधनम् (O!)हे वाचयितव्य !हे वाचयितव्ये !हे वाचयितव्यानि !