संस्कृत शब्दरूप - वाचयितव्य (Samskrit Shabdroop - वाचयितव्य)
वाचयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाचयितव्यम् | वाचयितव्ये | वाचयितव्यानि |
द्वितीया (to) | वाचयितव्यम् | वाचयितव्ये | वाचयितव्यानि |
तृतीया (by/with/through) | वाचयितव्येन | वाचयितव्याभ्याम् | वाचयितव्यैः |
चतुर्थी (to/for) | वाचयितव्याय | वाचयितव्याभ्याम् | वाचयितव्येभ्यः |
पञ्चमी (from) | वाचयितव्यात् / वाचयितव्याद् | वाचयितव्याभ्याम् | वाचयितव्येभ्यः |
षष्ठी (of/'s) | वाचयितव्यस्य | वाचयितव्ययोः | वाचयितव्यानाम् |
सप्तमी (in/on/at/among) | वाचयितव्ये | वाचयितव्ययोः | वाचयितव्येषु |
सम्बोधनम् (O!) | हे वाचयितव्य ! | हे वाचयितव्ये ! | हे वाचयितव्यानि ! |