संस्कृत शब्दरूप - वाचयमान (Samskrit Shabdroop - वाचयमान)

वाचयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचयमानम्

वाचयमाने

वाचयमानानि

द्वितीया

वाचयमानम्

वाचयमाने

वाचयमानानि

तृतीया

वाचयमानेन

वाचयमानाभ्याम्

वाचयमानैः

चतुर्थी

वाचयमानाय

वाचयमानाभ्याम्

वाचयमानेभ्यः

पञ्चमी

वाचयमानात् / वाचयमानाद्

वाचयमानाभ्याम्

वाचयमानेभ्यः

षष्ठी

वाचयमानस्य

वाचयमानयोः

वाचयमानानाम्

सप्तमी

वाचयमाने

वाचयमानयोः

वाचयमानेषु

सम्बोधनम्

हे वाचयमान !

हे वाचयमाने !

हे वाचयमानानि !