Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाचयमान (Samskrit Shabdroop - वाचयमान)

वाचयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचयमानम्वाचयमानेवाचयमानानि
द्वितीया (to)वाचयमानम्वाचयमानेवाचयमानानि
तृतीया (by/with/through)वाचयमानेनवाचयमानाभ्याम्वाचयमानैः
चतुर्थी (to/for)वाचयमानायवाचयमानाभ्याम्वाचयमानेभ्यः
पञ्चमी (from)वाचयमानात् / वाचयमानाद्वाचयमानाभ्याम्वाचयमानेभ्यः
षष्ठी (of/'s)वाचयमानस्यवाचयमानयोःवाचयमानानाम्
सप्तमी (in/on/at/among)वाचयमानेवाचयमानयोःवाचयमानेषु
सम्बोधनम् (O!)हे वाचयमान !हे वाचयमाने !हे वाचयमानानि !