संस्कृत शब्दरूप - वाचनीय (Samskrit Shabdroop - वाचनीय)

वाचनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचनीयम्

वाचनीये

वाचनीयानि

द्वितीया

वाचनीयम्

वाचनीये

वाचनीयानि

तृतीया

वाचनीयेन

वाचनीयाभ्याम्

वाचनीयैः

चतुर्थी

वाचनीयाय

वाचनीयाभ्याम्

वाचनीयेभ्यः

पञ्चमी

वाचनीयात् / वाचनीयाद्

वाचनीयाभ्याम्

वाचनीयेभ्यः

षष्ठी

वाचनीयस्य

वाचनीययोः

वाचनीयानाम्

सप्तमी

वाचनीये

वाचनीययोः

वाचनीयेषु

सम्बोधनम्

हे वाचनीय !

हे वाचनीये !

हे वाचनीयानि !