Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाचनीय (Samskrit Shabdroop - वाचनीय)

वाचनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचनीयम्वाचनीयेवाचनीयानि
द्वितीया (to)वाचनीयम्वाचनीयेवाचनीयानि
तृतीया (by/with/through)वाचनीयेनवाचनीयाभ्याम्वाचनीयैः
चतुर्थी (to/for)वाचनीयायवाचनीयाभ्याम्वाचनीयेभ्यः
पञ्चमी (from)वाचनीयात् / वाचनीयाद्वाचनीयाभ्याम्वाचनीयेभ्यः
षष्ठी (of/'s)वाचनीयस्यवाचनीययोःवाचनीयानाम्
सप्तमी (in/on/at/among)वाचनीयेवाचनीययोःवाचनीयेषु
सम्बोधनम् (O!)हे वाचनीय !हे वाचनीये !हे वाचनीयानि !