संस्कृत शब्दरूप - वाचनीय (Samskrit Shabdroop - वाचनीय)
वाचनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वाचनीयम् | वाचनीये | वाचनीयानि |
द्वितीया (to) | वाचनीयम् | वाचनीये | वाचनीयानि |
तृतीया (by/with/through) | वाचनीयेन | वाचनीयाभ्याम् | वाचनीयैः |
चतुर्थी (to/for) | वाचनीयाय | वाचनीयाभ्याम् | वाचनीयेभ्यः |
पञ्चमी (from) | वाचनीयात् / वाचनीयाद् | वाचनीयाभ्याम् | वाचनीयेभ्यः |
षष्ठी (of/'s) | वाचनीयस्य | वाचनीययोः | वाचनीयानाम् |
सप्तमी (in/on/at/among) | वाचनीये | वाचनीययोः | वाचनीयेषु |
सम्बोधनम् (O!) | हे वाचनीय ! | हे वाचनीये ! | हे वाचनीयानि ! |