संस्कृत शब्दरूप - वाचन (Samskrit Shabdroop - वाचन)

वाचन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाचनम्

वाचने

वाचनानि

द्वितीया

वाचनम्

वाचने

वाचनानि

तृतीया

वाचनेन

वाचनाभ्याम्

वाचनैः

चतुर्थी

वाचनाय

वाचनाभ्याम्

वाचनेभ्यः

पञ्चमी

वाचनात् / वाचनाद्

वाचनाभ्याम्

वाचनेभ्यः

षष्ठी

वाचनस्य

वाचनयोः

वाचनानाम्

सप्तमी

वाचने

वाचनयोः

वाचनेषु

सम्बोधनम्

हे वाचन !

हे वाचने !

हे वाचनानि !