Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाचन (Samskrit Shabdroop - वाचन)

वाचन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाचनम्वाचनेवाचनानि
द्वितीया (to)वाचनम्वाचनेवाचनानि
तृतीया (by/with/through)वाचनेनवाचनाभ्याम्वाचनैः
चतुर्थी (to/for)वाचनायवाचनाभ्याम्वाचनेभ्यः
पञ्चमी (from)वाचनात् / वाचनाद्वाचनाभ्याम्वाचनेभ्यः
षष्ठी (of/'s)वाचनस्यवाचनयोःवाचनानाम्
सप्तमी (in/on/at/among)वाचनेवाचनयोःवाचनेषु
सम्बोधनम् (O!)हे वाचन !हे वाचने !हे वाचनानि !