Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उङ्ख्य (Samskrit Shabdroop - उङ्ख्य)

उङ्ख्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउङ्ख्यःउङ्ख्यौउङ्ख्याः
द्वितीया (to)उङ्ख्यम्उङ्ख्यौउङ्ख्यान्
तृतीया (by/with/through)उङ्ख्येनउङ्ख्याभ्याम्उङ्ख्यैः
चतुर्थी (to/for)उङ्ख्यायउङ्ख्याभ्याम्उङ्ख्येभ्यः
पञ्चमी (from)उङ्ख्यात् / उङ्ख्याद्उङ्ख्याभ्याम्उङ्ख्येभ्यः
षष्ठी (of/'s)उङ्ख्यस्यउङ्ख्ययोःउङ्ख्यानाम्
सप्तमी (in/on/at/among)उङ्ख्येउङ्ख्ययोःउङ्ख्येषु
सम्बोधनम् (O!)हे उङ्ख्य !हे उङ्ख्यौ !हे उङ्ख्याः !