#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उच (Samskrit Shabdroop - उच)

उच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उचः

उचौ

उचाः

द्वितीया

उचम्

उचौ

उचान्

तृतीया

उचेन

उचाभ्याम्

उचैः

चतुर्थी

उचाय

उचाभ्याम्

उचेभ्यः

पञ्चमी

उचात् / उचाद्

उचाभ्याम्

उचेभ्यः

षष्ठी

उचस्य

उचयोः

उचानाम्

सप्तमी

उचे

उचयोः

उचेषु

सम्बोधनम्

हे उच !

हे उचौ !

हे उचाः !