अद्य​ रविवासरः।
🕓 ०४:२५:४७
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच (Samskrit Shabdroop - उच)

उच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउचःउचौउचाः
द्वितीया (to)उचम्उचौउचान्
तृतीया (by/with/through)उचेनउचाभ्याम्उचैः
चतुर्थी (to/for)उचायउचाभ्याम्उचेभ्यः
पञ्चमी (from)उचात् / उचाद्उचाभ्याम्उचेभ्यः
षष्ठी (of/'s)उचस्यउचयोःउचानाम्
सप्तमी (in/on/at/among)उचेउचयोःउचेषु
सम्बोधनम् (O!)हे उच !हे उचौ !हे उचाः !