Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उङ्खितव्य (Samskrit Shabdroop - उङ्खितव्य)

उङ्खितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउङ्खितव्यःउङ्खितव्यौउङ्खितव्याः
द्वितीया (to)उङ्खितव्यम्उङ्खितव्यौउङ्खितव्यान्
तृतीया (by/with/through)उङ्खितव्येनउङ्खितव्याभ्याम्उङ्खितव्यैः
चतुर्थी (to/for)उङ्खितव्यायउङ्खितव्याभ्याम्उङ्खितव्येभ्यः
पञ्चमी (from)उङ्खितव्यात् / उङ्खितव्याद्उङ्खितव्याभ्याम्उङ्खितव्येभ्यः
षष्ठी (of/'s)उङ्खितव्यस्यउङ्खितव्ययोःउङ्खितव्यानाम्
सप्तमी (in/on/at/among)उङ्खितव्येउङ्खितव्ययोःउङ्खितव्येषु
सम्बोधनम् (O!)हे उङ्खितव्य !हे उङ्खितव्यौ !हे उङ्खितव्याः !