Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उङ्खित (Samskrit Shabdroop - उङ्खित)

उङ्खित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउङ्खितःउङ्खितौउङ्खिताः
द्वितीया (to)उङ्खितम्उङ्खितौउङ्खितान्
तृतीया (by/with/through)उङ्खितेनउङ्खिताभ्याम्उङ्खितैः
चतुर्थी (to/for)उङ्खितायउङ्खिताभ्याम्उङ्खितेभ्यः
पञ्चमी (from)उङ्खितात् / उङ्खिताद्उङ्खिताभ्याम्उङ्खितेभ्यः
षष्ठी (of/'s)उङ्खितस्यउङ्खितयोःउङ्खितानाम्
सप्तमी (in/on/at/among)उङ्खितेउङ्खितयोःउङ्खितेषु
सम्बोधनम् (O!)हे उङ्खित !हे उङ्खितौ !हे उङ्खिताः !