Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उङ्खनीय (Samskrit Shabdroop - उङ्खनीय)

उङ्खनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउङ्खनीयःउङ्खनीयौउङ्खनीयाः
द्वितीया (to)उङ्खनीयम्उङ्खनीयौउङ्खनीयान्
तृतीया (by/with/through)उङ्खनीयेनउङ्खनीयाभ्याम्उङ्खनीयैः
चतुर्थी (to/for)उङ्खनीयायउङ्खनीयाभ्याम्उङ्खनीयेभ्यः
पञ्चमी (from)उङ्खनीयात् / उङ्खनीयाद्उङ्खनीयाभ्याम्उङ्खनीयेभ्यः
षष्ठी (of/'s)उङ्खनीयस्यउङ्खनीययोःउङ्खनीयानाम्
सप्तमी (in/on/at/among)उङ्खनीयेउङ्खनीययोःउङ्खनीयेषु
सम्बोधनम् (O!)हे उङ्खनीय !हे उङ्खनीयौ !हे उङ्खनीयाः !