संस्कृत शब्दरूप - उङ्खनीय (Samskrit Shabdroop - उङ्खनीय)
उङ्खनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उङ्खनीयः | उङ्खनीयौ | उङ्खनीयाः |
द्वितीया (to) | उङ्खनीयम् | उङ्खनीयौ | उङ्खनीयान् |
तृतीया (by/with/through) | उङ्खनीयेन | उङ्खनीयाभ्याम् | उङ्खनीयैः |
चतुर्थी (to/for) | उङ्खनीयाय | उङ्खनीयाभ्याम् | उङ्खनीयेभ्यः |
पञ्चमी (from) | उङ्खनीयात् / उङ्खनीयाद् | उङ्खनीयाभ्याम् | उङ्खनीयेभ्यः |
षष्ठी (of/'s) | उङ्खनीयस्य | उङ्खनीययोः | उङ्खनीयानाम् |
सप्तमी (in/on/at/among) | उङ्खनीये | उङ्खनीययोः | उङ्खनीयेषु |
सम्बोधनम् (O!) | हे उङ्खनीय ! | हे उङ्खनीयौ ! | हे उङ्खनीयाः ! |