Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उङ्खक (Samskrit Shabdroop - उङ्खक)

उङ्खक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउङ्खकःउङ्खकौउङ्खकाः
द्वितीया (to)उङ्खकम्उङ्खकौउङ्खकान्
तृतीया (by/with/through)उङ्खकेनउङ्खकाभ्याम्उङ्खकैः
चतुर्थी (to/for)उङ्खकायउङ्खकाभ्याम्उङ्खकेभ्यः
पञ्चमी (from)उङ्खकात् / उङ्खकाद्उङ्खकाभ्याम्उङ्खकेभ्यः
षष्ठी (of/'s)उङ्खकस्यउङ्खकयोःउङ्खकानाम्
सप्तमी (in/on/at/among)उङ्खकेउङ्खकयोःउङ्खकेषु
सम्बोधनम् (O!)हे उङ्खक !हे उङ्खकौ !हे उङ्खकाः !