Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उङ्ख (Samskrit Shabdroop - उङ्ख)

उङ्ख

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउङ्खःउङ्खौउङ्खाः
द्वितीया (to)उङ्खम्उङ्खौउङ्खान्
तृतीया (by/with/through)उङ्खेनउङ्खाभ्याम्उङ्खैः
चतुर्थी (to/for)उङ्खायउङ्खाभ्याम्उङ्खेभ्यः
पञ्चमी (from)उङ्खात् / उङ्खाद्उङ्खाभ्याम्उङ्खेभ्यः
षष्ठी (of/'s)उङ्खस्यउङ्खयोःउङ्खानाम्
सप्तमी (in/on/at/among)उङ्खेउङ्खयोःउङ्खेषु
सम्बोधनम् (O!)हे उङ्ख !हे उङ्खौ !हे उङ्खाः !