Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उग्र (Samskrit Shabdroop - उग्र)

उग्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउग्रःउग्रौउग्राः
द्वितीया (to)उग्रम्उग्रौउग्रान्
तृतीया (by/with/through)उग्रेणउग्राभ्याम्उग्रैः
चतुर्थी (to/for)उग्रायउग्राभ्याम्उग्रेभ्यः
पञ्चमी (from)उग्रात् / उग्राद्उग्राभ्याम्उग्रेभ्यः
षष्ठी (of/'s)उग्रस्यउग्रयोःउग्राणाम्
सप्तमी (in/on/at/among)उग्रेउग्रयोःउग्रेषु
सम्बोधनम् (O!)हे उग्र !हे उग्रौ !हे उग्राः !