#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उग्र (Samskrit Shabdroop - उग्र)

उग्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उग्रः

उग्रौ

उग्राः

द्वितीया

उग्रम्

उग्रौ

उग्रान्

तृतीया

उग्रेण

उग्राभ्याम्

उग्रैः

चतुर्थी

उग्राय

उग्राभ्याम्

उग्रेभ्यः

पञ्चमी

उग्रात् / उग्राद्

उग्राभ्याम्

उग्रेभ्यः

षष्ठी

उग्रस्य

उग्रयोः

उग्राणाम्

सप्तमी

उग्रे

उग्रयोः

उग्रेषु

सम्बोधनम्

हे उग्र !

हे उग्रौ !

हे उग्राः !