#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उञ्छ्य (Samskrit Shabdroop - उञ्छ्य)

उञ्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उञ्छ्यः

उञ्छ्यौ

उञ्छ्याः

द्वितीया

उञ्छ्यम्

उञ्छ्यौ

उञ्छ्यान्

तृतीया

उञ्छ्येन

उञ्छ्याभ्याम्

उञ्छ्यैः

चतुर्थी

उञ्छ्याय

उञ्छ्याभ्याम्

उञ्छ्येभ्यः

पञ्चमी

उञ्छ्यात् / उञ्छ्याद्

उञ्छ्याभ्याम्

उञ्छ्येभ्यः

षष्ठी

उञ्छ्यस्य

उञ्छ्ययोः

उञ्छ्यानाम्

सप्तमी

उञ्छ्ये

उञ्छ्ययोः

उञ्छ्येषु

सम्बोधनम्

हे उञ्छ्य !

हे उञ्छ्यौ !

हे उञ्छ्याः !