Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उञ्छ्य (Samskrit Shabdroop - उञ्छ्य)

उञ्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउञ्छ्यःउञ्छ्यौउञ्छ्याः
द्वितीया (to)उञ्छ्यम्उञ्छ्यौउञ्छ्यान्
तृतीया (by/with/through)उञ्छ्येनउञ्छ्याभ्याम्उञ्छ्यैः
चतुर्थी (to/for)उञ्छ्यायउञ्छ्याभ्याम्उञ्छ्येभ्यः
पञ्चमी (from)उञ्छ्यात् / उञ्छ्याद्उञ्छ्याभ्याम्उञ्छ्येभ्यः
षष्ठी (of/'s)उञ्छ्यस्यउञ्छ्ययोःउञ्छ्यानाम्
सप्तमी (in/on/at/among)उञ्छ्येउञ्छ्ययोःउञ्छ्येषु
सम्बोधनम् (O!)हे उञ्छ्य !हे उञ्छ्यौ !हे उञ्छ्याः !