#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उटज (Samskrit Shabdroop - उटज)

उटज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उटजः

उटजौ

उटजाः

द्वितीया

उटजम्

उटजौ

उटजान्

तृतीया

उटजेन

उटजाभ्याम्

उटजैः

चतुर्थी

उटजाय

उटजाभ्याम्

उटजेभ्यः

पञ्चमी

उटजात् / उटजाद्

उटजाभ्याम्

उटजेभ्यः

षष्ठी

उटजस्य

उटजयोः

उटजानाम्

सप्तमी

उटजे

उटजयोः

उटजेषु

सम्बोधनम्

हे उटज !

हे उटजौ !

हे उटजाः !