notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - उटज (Samskrit Shabdroop - उटज)

उटज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउटजःउटजौउटजाः
द्वितीया (to)उटजम्उटजौउटजान्
तृतीया (by/with/through)उटजेनउटजाभ्याम्उटजैः
चतुर्थी (to/for)उटजायउटजाभ्याम्उटजेभ्यः
पञ्चमी (from)उटजात् / उटजाद्उटजाभ्याम्उटजेभ्यः
षष्ठी (of/'s)उटजस्यउटजयोःउटजानाम्
सप्तमी (in/on/at/among)उटजेउटजयोःउटजेषु
सम्बोधनम् (O!)हे उटज !हे उटजौ !हे उटजाः !