Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उञ्छितव्य (Samskrit Shabdroop - उञ्छितव्य)

उञ्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउञ्छितव्यःउञ्छितव्यौउञ्छितव्याः
द्वितीया (to)उञ्छितव्यम्उञ्छितव्यौउञ्छितव्यान्
तृतीया (by/with/through)उञ्छितव्येनउञ्छितव्याभ्याम्उञ्छितव्यैः
चतुर्थी (to/for)उञ्छितव्यायउञ्छितव्याभ्याम्उञ्छितव्येभ्यः
पञ्चमी (from)उञ्छितव्यात् / उञ्छितव्याद्उञ्छितव्याभ्याम्उञ्छितव्येभ्यः
षष्ठी (of/'s)उञ्छितव्यस्यउञ्छितव्ययोःउञ्छितव्यानाम्
सप्तमी (in/on/at/among)उञ्छितव्येउञ्छितव्ययोःउञ्छितव्येषु
सम्बोधनम् (O!)हे उञ्छितव्य !हे उञ्छितव्यौ !हे उञ्छितव्याः !