संस्कृत शब्दरूप - उञ्छितव्य (Samskrit Shabdroop - उञ्छितव्य)
उञ्छितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उञ्छितव्यः | उञ्छितव्यौ | उञ्छितव्याः |
द्वितीया (to) | उञ्छितव्यम् | उञ्छितव्यौ | उञ्छितव्यान् |
तृतीया (by/with/through) | उञ्छितव्येन | उञ्छितव्याभ्याम् | उञ्छितव्यैः |
चतुर्थी (to/for) | उञ्छितव्याय | उञ्छितव्याभ्याम् | उञ्छितव्येभ्यः |
पञ्चमी (from) | उञ्छितव्यात् / उञ्छितव्याद् | उञ्छितव्याभ्याम् | उञ्छितव्येभ्यः |
षष्ठी (of/'s) | उञ्छितव्यस्य | उञ्छितव्ययोः | उञ्छितव्यानाम् |
सप्तमी (in/on/at/among) | उञ्छितव्ये | उञ्छितव्ययोः | उञ्छितव्येषु |
सम्बोधनम् (O!) | हे उञ्छितव्य ! | हे उञ्छितव्यौ ! | हे उञ्छितव्याः ! |