#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उञ्छितव्य (Samskrit Shabdroop - उञ्छितव्य)

उञ्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उञ्छितव्यः

उञ्छितव्यौ

उञ्छितव्याः

द्वितीया

उञ्छितव्यम्

उञ्छितव्यौ

उञ्छितव्यान्

तृतीया

उञ्छितव्येन

उञ्छितव्याभ्याम्

उञ्छितव्यैः

चतुर्थी

उञ्छितव्याय

उञ्छितव्याभ्याम्

उञ्छितव्येभ्यः

पञ्चमी

उञ्छितव्यात् / उञ्छितव्याद्

उञ्छितव्याभ्याम्

उञ्छितव्येभ्यः

षष्ठी

उञ्छितव्यस्य

उञ्छितव्ययोः

उञ्छितव्यानाम्

सप्तमी

उञ्छितव्ये

उञ्छितव्ययोः

उञ्छितव्येषु

सम्बोधनम्

हे उञ्छितव्य !

हे उञ्छितव्यौ !

हे उञ्छितव्याः !