Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उञ्छित (Samskrit Shabdroop - उञ्छित)

उञ्छित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउञ्छितःउञ्छितौउञ्छिताः
द्वितीया (to)उञ्छितम्उञ्छितौउञ्छितान्
तृतीया (by/with/through)उञ्छितेनउञ्छिताभ्याम्उञ्छितैः
चतुर्थी (to/for)उञ्छितायउञ्छिताभ्याम्उञ्छितेभ्यः
पञ्चमी (from)उञ्छितात् / उञ्छिताद्उञ्छिताभ्याम्उञ्छितेभ्यः
षष्ठी (of/'s)उञ्छितस्यउञ्छितयोःउञ्छितानाम्
सप्तमी (in/on/at/among)उञ्छितेउञ्छितयोःउञ्छितेषु
सम्बोधनम् (O!)हे उञ्छित !हे उञ्छितौ !हे उञ्छिताः !