संस्कृत शब्दरूप - उञ्छनीय (Samskrit Shabdroop - उञ्छनीय)
उञ्छनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उञ्छनीयः | उञ्छनीयौ | उञ्छनीयाः |
द्वितीया (to) | उञ्छनीयम् | उञ्छनीयौ | उञ्छनीयान् |
तृतीया (by/with/through) | उञ्छनीयेन | उञ्छनीयाभ्याम् | उञ्छनीयैः |
चतुर्थी (to/for) | उञ्छनीयाय | उञ्छनीयाभ्याम् | उञ्छनीयेभ्यः |
पञ्चमी (from) | उञ्छनीयात् / उञ्छनीयाद् | उञ्छनीयाभ्याम् | उञ्छनीयेभ्यः |
षष्ठी (of/'s) | उञ्छनीयस्य | उञ्छनीययोः | उञ्छनीयानाम् |
सप्तमी (in/on/at/among) | उञ्छनीये | उञ्छनीययोः | उञ्छनीयेषु |
सम्बोधनम् (O!) | हे उञ्छनीय ! | हे उञ्छनीयौ ! | हे उञ्छनीयाः ! |