Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उञ्छनीय (Samskrit Shabdroop - उञ्छनीय)

उञ्छनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउञ्छनीयःउञ्छनीयौउञ्छनीयाः
द्वितीया (to)उञ्छनीयम्उञ्छनीयौउञ्छनीयान्
तृतीया (by/with/through)उञ्छनीयेनउञ्छनीयाभ्याम्उञ्छनीयैः
चतुर्थी (to/for)उञ्छनीयायउञ्छनीयाभ्याम्उञ्छनीयेभ्यः
पञ्चमी (from)उञ्छनीयात् / उञ्छनीयाद्उञ्छनीयाभ्याम्उञ्छनीयेभ्यः
षष्ठी (of/'s)उञ्छनीयस्यउञ्छनीययोःउञ्छनीयानाम्
सप्तमी (in/on/at/among)उञ्छनीयेउञ्छनीययोःउञ्छनीयेषु
सम्बोधनम् (O!)हे उञ्छनीय !हे उञ्छनीयौ !हे उञ्छनीयाः !