अद्य​ रविवासरः।
🕤 ०९:४९:२६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उञ्छक (Samskrit Shabdroop - उञ्छक)

उञ्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउञ्छकःउञ्छकौउञ्छकाः
द्वितीया (to)उञ्छकम्उञ्छकौउञ्छकान्
तृतीया (by/with/through)उञ्छकेनउञ्छकाभ्याम्उञ्छकैः
चतुर्थी (to/for)उञ्छकायउञ्छकाभ्याम्उञ्छकेभ्यः
पञ्चमी (from)उञ्छकात् / उञ्छकाद्उञ्छकाभ्याम्उञ्छकेभ्यः
षष्ठी (of/'s)उञ्छकस्यउञ्छकयोःउञ्छकानाम्
सप्तमी (in/on/at/among)उञ्छकेउञ्छकयोःउञ्छकेषु
सम्बोधनम् (O!)हे उञ्छक !हे उञ्छकौ !हे उञ्छकाः !