#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उञ्छ (Samskrit Shabdroop - उञ्छ)

उञ्छ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उञ्छः

उञ्छौ

उञ्छाः

द्वितीया

उञ्छम्

उञ्छौ

उञ्छान्

तृतीया

उञ्छेन

उञ्छाभ्याम्

उञ्छैः

चतुर्थी

उञ्छाय

उञ्छाभ्याम्

उञ्छेभ्यः

पञ्चमी

उञ्छात् / उञ्छाद्

उञ्छाभ्याम्

उञ्छेभ्यः

षष्ठी

उञ्छस्य

उञ्छयोः

उञ्छानाम्

सप्तमी

उञ्छे

उञ्छयोः

उञ्छेषु

सम्बोधनम्

हे उञ्छ !

हे उञ्छौ !

हे उञ्छाः !