Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उञ्छ (Samskrit Shabdroop - उञ्छ)

उञ्छ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउञ्छःउञ्छौउञ्छाः
द्वितीया (to)उञ्छम्उञ्छौउञ्छान्
तृतीया (by/with/through)उञ्छेनउञ्छाभ्याम्उञ्छैः
चतुर्थी (to/for)उञ्छायउञ्छाभ्याम्उञ्छेभ्यः
पञ्चमी (from)उञ्छात् / उञ्छाद्उञ्छाभ्याम्उञ्छेभ्यः
षष्ठी (of/'s)उञ्छस्यउञ्छयोःउञ्छानाम्
सप्तमी (in/on/at/among)उञ्छेउञ्छयोःउञ्छेषु
सम्बोधनम् (O!)हे उञ्छ !हे उञ्छौ !हे उञ्छाः !