Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उज्झ्य (Samskrit Shabdroop - उज्झ्य)

उज्झ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउज्झ्यःउज्झ्यौउज्झ्याः
द्वितीया (to)उज्झ्यम्उज्झ्यौउज्झ्यान्
तृतीया (by/with/through)उज्झ्येनउज्झ्याभ्याम्उज्झ्यैः
चतुर्थी (to/for)उज्झ्यायउज्झ्याभ्याम्उज्झ्येभ्यः
पञ्चमी (from)उज्झ्यात् / उज्झ्याद्उज्झ्याभ्याम्उज्झ्येभ्यः
षष्ठी (of/'s)उज्झ्यस्यउज्झ्ययोःउज्झ्यानाम्
सप्तमी (in/on/at/among)उज्झ्येउज्झ्ययोःउज्झ्येषु
सम्बोधनम् (O!)हे उज्झ्य !हे उज्झ्यौ !हे उज्झ्याः !