#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उज्झ्य (Samskrit Shabdroop - उज्झ्य)

उज्झ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उज्झ्यः

उज्झ्यौ

उज्झ्याः

द्वितीया

उज्झ्यम्

उज्झ्यौ

उज्झ्यान्

तृतीया

उज्झ्येन

उज्झ्याभ्याम्

उज्झ्यैः

चतुर्थी

उज्झ्याय

उज्झ्याभ्याम्

उज्झ्येभ्यः

पञ्चमी

उज्झ्यात् / उज्झ्याद्

उज्झ्याभ्याम्

उज्झ्येभ्यः

षष्ठी

उज्झ्यस्य

उज्झ्ययोः

उज्झ्यानाम्

सप्तमी

उज्झ्ये

उज्झ्ययोः

उज्झ्येषु

सम्बोधनम्

हे उज्झ्य !

हे उज्झ्यौ !

हे उज्झ्याः !