Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्थित (Samskrit Shabdroop - उत्थित)

उत्थित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्थितःउत्थितौउत्थिताः
द्वितीया (to)उत्थितम्उत्थितौउत्थितान्
तृतीया (by/with/through)उत्थितेनउत्थिताभ्याम्उत्थितैः
चतुर्थी (to/for)उत्थितायउत्थिताभ्याम्उत्थितेभ्यः
पञ्चमी (from)उत्थितात् / उत्थिताद्उत्थिताभ्याम्उत्थितेभ्यः
षष्ठी (of/'s)उत्थितस्यउत्थितयोःउत्थितानाम्
सप्तमी (in/on/at/among)उत्थितेउत्थितयोःउत्थितेषु
सम्बोधनम् (O!)हे उत्थित !हे उत्थितौ !हे उत्थिताः !