Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्पताक (Samskrit Shabdroop - उत्पताक)

उत्पताक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्पताकःउत्पताकौउत्पताकाः
द्वितीया (to)उत्पताकम्उत्पताकौउत्पताकान्
तृतीया (by/with/through)उत्पताकेनउत्पताकाभ्याम्उत्पताकैः
चतुर्थी (to/for)उत्पताकायउत्पताकाभ्याम्उत्पताकेभ्यः
पञ्चमी (from)उत्पताकात् / उत्पताकाद्उत्पताकाभ्याम्उत्पताकेभ्यः
षष्ठी (of/'s)उत्पताकस्यउत्पताकयोःउत्पताकानाम्
सप्तमी (in/on/at/among)उत्पताकेउत्पताकयोःउत्पताकेषु
सम्बोधनम् (O!)हे उत्पताक !हे उत्पताकौ !हे उत्पताकाः !