#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्पताक (Samskrit Shabdroop - उत्पताक)

उत्पताक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्पताकः

उत्पताकौ

उत्पताकाः

द्वितीया

उत्पताकम्

उत्पताकौ

उत्पताकान्

तृतीया

उत्पताकेन

उत्पताकाभ्याम्

उत्पताकैः

चतुर्थी

उत्पताकाय

उत्पताकाभ्याम्

उत्पताकेभ्यः

पञ्चमी

उत्पताकात् / उत्पताकाद्

उत्पताकाभ्याम्

उत्पताकेभ्यः

षष्ठी

उत्पताकस्य

उत्पताकयोः

उत्पताकानाम्

सप्तमी

उत्पताके

उत्पताकयोः

उत्पताकेषु

सम्बोधनम्

हे उत्पताक !

हे उत्पताकौ !

हे उत्पताकाः !