संस्कृत शब्दरूप - उत्थापनीय (Samskrit Shabdroop - उत्थापनीय)
उत्थापनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्थापनीयः | उत्थापनीयौ | उत्थापनीयाः |
द्वितीया (to) | उत्थापनीयम् | उत्थापनीयौ | उत्थापनीयान् |
तृतीया (by/with/through) | उत्थापनीयेन | उत्थापनीयाभ्याम् | उत्थापनीयैः |
चतुर्थी (to/for) | उत्थापनीयाय | उत्थापनीयाभ्याम् | उत्थापनीयेभ्यः |
पञ्चमी (from) | उत्थापनीयात् / उत्थापनीयाद् | उत्थापनीयाभ्याम् | उत्थापनीयेभ्यः |
षष्ठी (of/'s) | उत्थापनीयस्य | उत्थापनीययोः | उत्थापनीयानाम् |
सप्तमी (in/on/at/among) | उत्थापनीये | उत्थापनीययोः | उत्थापनीयेषु |
सम्बोधनम् (O!) | हे उत्थापनीय ! | हे उत्थापनीयौ ! | हे उत्थापनीयाः ! |