Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्थापनीय (Samskrit Shabdroop - उत्थापनीय)

उत्थापनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्थापनीयःउत्थापनीयौउत्थापनीयाः
द्वितीया (to)उत्थापनीयम्उत्थापनीयौउत्थापनीयान्
तृतीया (by/with/through)उत्थापनीयेनउत्थापनीयाभ्याम्उत्थापनीयैः
चतुर्थी (to/for)उत्थापनीयायउत्थापनीयाभ्याम्उत्थापनीयेभ्यः
पञ्चमी (from)उत्थापनीयात् / उत्थापनीयाद्उत्थापनीयाभ्याम्उत्थापनीयेभ्यः
षष्ठी (of/'s)उत्थापनीयस्यउत्थापनीययोःउत्थापनीयानाम्
सप्तमी (in/on/at/among)उत्थापनीयेउत्थापनीययोःउत्थापनीयेषु
सम्बोधनम् (O!)हे उत्थापनीय !हे उत्थापनीयौ !हे उत्थापनीयाः !