Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्थापक (Samskrit Shabdroop - उत्थापक)

उत्थापक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्थापकःउत्थापकौउत्थापकाः
द्वितीया (to)उत्थापकम्उत्थापकौउत्थापकान्
तृतीया (by/with/through)उत्थापकेनउत्थापकाभ्याम्उत्थापकैः
चतुर्थी (to/for)उत्थापकायउत्थापकाभ्याम्उत्थापकेभ्यः
पञ्चमी (from)उत्थापकात् / उत्थापकाद्उत्थापकाभ्याम्उत्थापकेभ्यः
षष्ठी (of/'s)उत्थापकस्यउत्थापकयोःउत्थापकानाम्
सप्तमी (in/on/at/among)उत्थापकेउत्थापकयोःउत्थापकेषु
सम्बोधनम् (O!)हे उत्थापक !हे उत्थापकौ !हे उत्थापकाः !