संस्कृत शब्दरूप - उत्थापक (Samskrit Shabdroop - उत्थापक)
उत्थापक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्थापकः | उत्थापकौ | उत्थापकाः |
द्वितीया (to) | उत्थापकम् | उत्थापकौ | उत्थापकान् |
तृतीया (by/with/through) | उत्थापकेन | उत्थापकाभ्याम् | उत्थापकैः |
चतुर्थी (to/for) | उत्थापकाय | उत्थापकाभ्याम् | उत्थापकेभ्यः |
पञ्चमी (from) | उत्थापकात् / उत्थापकाद् | उत्थापकाभ्याम् | उत्थापकेभ्यः |
षष्ठी (of/'s) | उत्थापकस्य | उत्थापकयोः | उत्थापकानाम् |
सप्तमी (in/on/at/among) | उत्थापके | उत्थापकयोः | उत्थापकेषु |
सम्बोधनम् (O!) | हे उत्थापक ! | हे उत्थापकौ ! | हे उत्थापकाः ! |