Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तेजित (Samskrit Shabdroop - उत्तेजित)

उत्तेजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तेजितःउत्तेजितौउत्तेजिताः
द्वितीया (to)उत्तेजितम्उत्तेजितौउत्तेजितान्
तृतीया (by/with/through)उत्तेजितेनउत्तेजिताभ्याम्उत्तेजितैः
चतुर्थी (to/for)उत्तेजितायउत्तेजिताभ्याम्उत्तेजितेभ्यः
पञ्चमी (from)उत्तेजितात् / उत्तेजिताद्उत्तेजिताभ्याम्उत्तेजितेभ्यः
षष्ठी (of/'s)उत्तेजितस्यउत्तेजितयोःउत्तेजितानाम्
सप्तमी (in/on/at/among)उत्तेजितेउत्तेजितयोःउत्तेजितेषु
सम्बोधनम् (O!)हे उत्तेजित !हे उत्तेजितौ !हे उत्तेजिताः !