Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तीर्ण (Samskrit Shabdroop - उत्तीर्ण)

उत्तीर्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तीर्णःउत्तीर्णौउत्तीर्णाः
द्वितीया (to)उत्तीर्णम्उत्तीर्णौउत्तीर्णान्
तृतीया (by/with/through)उत्तीर्णेनउत्तीर्णाभ्याम्उत्तीर्णैः
चतुर्थी (to/for)उत्तीर्णायउत्तीर्णाभ्याम्उत्तीर्णेभ्यः
पञ्चमी (from)उत्तीर्णात् / उत्तीर्णाद्उत्तीर्णाभ्याम्उत्तीर्णेभ्यः
षष्ठी (of/'s)उत्तीर्णस्यउत्तीर्णयोःउत्तीर्णानाम्
सप्तमी (in/on/at/among)उत्तीर्णेउत्तीर्णयोःउत्तीर्णेषु
सम्बोधनम् (O!)हे उत्तीर्ण !हे उत्तीर्णौ !हे उत्तीर्णाः !