संस्कृत शब्दरूप - उत्तीर्ण (Samskrit Shabdroop - उत्तीर्ण)
उत्तीर्ण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्तीर्णः | उत्तीर्णौ | उत्तीर्णाः |
द्वितीया (to) | उत्तीर्णम् | उत्तीर्णौ | उत्तीर्णान् |
तृतीया (by/with/through) | उत्तीर्णेन | उत्तीर्णाभ्याम् | उत्तीर्णैः |
चतुर्थी (to/for) | उत्तीर्णाय | उत्तीर्णाभ्याम् | उत्तीर्णेभ्यः |
पञ्चमी (from) | उत्तीर्णात् / उत्तीर्णाद् | उत्तीर्णाभ्याम् | उत्तीर्णेभ्यः |
षष्ठी (of/'s) | उत्तीर्णस्य | उत्तीर्णयोः | उत्तीर्णानाम् |
सप्तमी (in/on/at/among) | उत्तीर्णे | उत्तीर्णयोः | उत्तीर्णेषु |
सम्बोधनम् (O!) | हे उत्तीर्ण ! | हे उत्तीर्णौ ! | हे उत्तीर्णाः ! |