Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तरीय (Samskrit Shabdroop - उत्तरीय)

उत्तरीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तरीयःउत्तरीयौउत्तरीयाः
द्वितीया (to)उत्तरीयम्उत्तरीयौउत्तरीयान्
तृतीया (by/with/through)उत्तरीयेणउत्तरीयाभ्याम्उत्तरीयैः
चतुर्थी (to/for)उत्तरीयायउत्तरीयाभ्याम्उत्तरीयेभ्यः
पञ्चमी (from)उत्तरीयात् / उत्तरीयाद्उत्तरीयाभ्याम्उत्तरीयेभ्यः
षष्ठी (of/'s)उत्तरीयस्यउत्तरीययोःउत्तरीयाणाम्
सप्तमी (in/on/at/among)उत्तरीयेउत्तरीययोःउत्तरीयेषु
सम्बोधनम् (O!)हे उत्तरीय !हे उत्तरीयौ !हे उत्तरीयाः !