Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तमीय (Samskrit Shabdroop - उत्तमीय)

उत्तमीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तमीयःउत्तमीयौउत्तमीयाः
द्वितीया (to)उत्तमीयम्उत्तमीयौउत्तमीयान्
तृतीया (by/with/through)उत्तमीयेनउत्तमीयाभ्याम्उत्तमीयैः
चतुर्थी (to/for)उत्तमीयायउत्तमीयाभ्याम्उत्तमीयेभ्यः
पञ्चमी (from)उत्तमीयात् / उत्तमीयाद्उत्तमीयाभ्याम्उत्तमीयेभ्यः
षष्ठी (of/'s)उत्तमीयस्यउत्तमीययोःउत्तमीयानाम्
सप्तमी (in/on/at/among)उत्तमीयेउत्तमीययोःउत्तमीयेषु
सम्बोधनम् (O!)हे उत्तमीय !हे उत्तमीयौ !हे उत्तमीयाः !