संस्कृत शब्दरूप - उत्तमीय (Samskrit Shabdroop - उत्तमीय)
उत्तमीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्तमीयः | उत्तमीयौ | उत्तमीयाः |
द्वितीया (to) | उत्तमीयम् | उत्तमीयौ | उत्तमीयान् |
तृतीया (by/with/through) | उत्तमीयेन | उत्तमीयाभ्याम् | उत्तमीयैः |
चतुर्थी (to/for) | उत्तमीयाय | उत्तमीयाभ्याम् | उत्तमीयेभ्यः |
पञ्चमी (from) | उत्तमीयात् / उत्तमीयाद् | उत्तमीयाभ्याम् | उत्तमीयेभ्यः |
षष्ठी (of/'s) | उत्तमीयस्य | उत्तमीययोः | उत्तमीयानाम् |
सप्तमी (in/on/at/among) | उत्तमीये | उत्तमीययोः | उत्तमीयेषु |
सम्बोधनम् (O!) | हे उत्तमीय ! | हे उत्तमीयौ ! | हे उत्तमीयाः ! |