संस्कृत शब्दरूप - उत्तरपूर्वा (Samskrit Shabdroop - उत्तरपूर्वा)

उत्तरपूर्वा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्तरपूर्वा

उत्तरपूर्वे

उत्तरपूर्वाः

द्वितीया

उत्तरपूर्वाम्

उत्तरपूर्वे

उत्तरपूर्वाः

तृतीया

उत्तरपूर्वया

उत्तरपूर्वाभ्याम्

उत्तरपूर्वाभिः

चतुर्थी

उत्तरपूर्वस्यै / उत्तरपूर्वायै

उत्तरपूर्वाभ्याम्

उत्तरपूर्वाभ्यः

पञ्चमी

उत्तरपूर्वस्याः / उत्तरपूर्वायाः

उत्तरपूर्वाभ्याम्

उत्तरपूर्वाभ्यः

षष्ठी

उत्तरपूर्वस्याः / उत्तरपूर्वायाः

उत्तरपूर्वयोः

उत्तरपूर्वासाम्, उत्तरपूर्वाणाम्

सप्तमी

उत्तरपूर्वस्याम् / उत्तरपूर्वायाम्

उत्तरपूर्वयोः

उत्तरपूर्वासु

सम्बोधनम्

हे उत्तरपूर्वे !

हे उत्तरपूर्वे !

हे उत्तरपूर्वाः !