संस्कृत शब्दरूप - उत्तरपूर्वा (Samskrit Shabdroop - उत्तरपूर्वा)
उत्तरपूर्वा
आकारान्तः स्त्रीलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्तरपूर्वा | उत्तरपूर्वे | उत्तरपूर्वाः |
द्वितीया (to) | उत्तरपूर्वाम् | उत्तरपूर्वे | उत्तरपूर्वाः |
तृतीया (by/with/through) | उत्तरपूर्वया | उत्तरपूर्वाभ्याम् | उत्तरपूर्वाभिः |
चतुर्थी (to/for) | उत्तरपूर्वस्यै / उत्तरपूर्वायै | उत्तरपूर्वाभ्याम् | उत्तरपूर्वाभ्यः |
पञ्चमी (from) | उत्तरपूर्वस्याः / उत्तरपूर्वायाः | उत्तरपूर्वाभ्याम् | उत्तरपूर्वाभ्यः |
षष्ठी (of/'s) | उत्तरपूर्वस्याः / उत्तरपूर्वायाः | उत्तरपूर्वयोः | उत्तरपूर्वासाम्, उत्तरपूर्वाणाम् |
सप्तमी (in/on/at/among) | उत्तरपूर्वस्याम् / उत्तरपूर्वायाम् | उत्तरपूर्वयोः | उत्तरपूर्वासु |
सम्बोधनम् (O!) | हे उत्तरपूर्वे ! | हे उत्तरपूर्वे ! | हे उत्तरपूर्वाः ! |