Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तरपूर्वा (Samskrit Shabdroop - उत्तरपूर्वा)

उत्तरपूर्वा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तरपूर्वाउत्तरपूर्वेउत्तरपूर्वाः
द्वितीया (to)उत्तरपूर्वाम्उत्तरपूर्वेउत्तरपूर्वाः
तृतीया (by/with/through)उत्तरपूर्वयाउत्तरपूर्वाभ्याम्उत्तरपूर्वाभिः
चतुर्थी (to/for)उत्तरपूर्वस्यै / उत्तरपूर्वायैउत्तरपूर्वाभ्याम्उत्तरपूर्वाभ्यः
पञ्चमी (from)उत्तरपूर्वस्याः / उत्तरपूर्वायाःउत्तरपूर्वाभ्याम्उत्तरपूर्वाभ्यः
षष्ठी (of/'s)उत्तरपूर्वस्याः / उत्तरपूर्वायाःउत्तरपूर्वयोःउत्तरपूर्वासाम्, उत्तरपूर्वाणाम्
सप्तमी (in/on/at/among)उत्तरपूर्वस्याम् / उत्तरपूर्वायाम्उत्तरपूर्वयोःउत्तरपूर्वासु
सम्बोधनम् (O!)हे उत्तरपूर्वे !हे उत्तरपूर्वे !हे उत्तरपूर्वाः !