Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - जनौ (Samskrit Shabdroop - जनौ)

जनौ

औकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाजनौःजनावौजनावः
द्वितीया (to)जनावम्जनावौजनावः
तृतीया (by/with/through)जनावाजनौभ्याम्जनौभिः
चतुर्थी (to/for)जनावेजनौभ्याम्जनौभ्यः
पञ्चमी (from)जनावःजनौभ्याम्जनौभ्यः
षष्ठी (of/'s)जनावःजनावोःजनावाम्
सप्तमी (in/on/at/among)जनाविजनावोःजनौषु
सम्बोधनम् (O!)हे जनौः !हे जनावौ !हे जनावः !