Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पृतना (Samskrit Shabdroop - पृतना)

पृतना

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापृतनापृतनेपृतनाः
द्वितीया (to)पृतनाम्पृतनेपृतनाः / पूतः
तृतीया (by/with/through)पृता / पृतनयापृतनाभ्याम् / पृद्भ्याम्पृतनाभिः / पृद्भिः
चतुर्थी (to/for)पृतनायै / पृतेपृतनाभ्याम् / पृद्भ्याम्पृतनाभ्यः / पृद्भ्यः
पञ्चमी (from)पृतनायाः / पृतःपृतनाभ्याम् / पृद्भ्याम्पृतनाभ्यः / पृद्भ्यः
षष्ठी (of/'s)पृतनायाः / पृतःपृतनयोः / पृतोःपृतनानाम् / पृताम्
सप्तमी (in/on/at/among)पृतनायाम् / पृतिपृतनयोः / पृतोःपृतनासु / पृत्सु
सम्बोधनम् (O!)हे पृतने !हे पृतने !हे पृतनाः !