संस्कृत शब्दरूप - पृतना (Samskrit Shabdroop - पृतना)

पृतना

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पृतना

पृतने

पृतनाः

द्वितीया

पृतनाम्

पृतने

पृतनाः / पूतः

तृतीया

पृता / पृतनया

पृतनाभ्याम् / पृद्भ्याम्

पृतनाभिः / पृद्भिः

चतुर्थी

पृतनायै / पृते

पृतनाभ्याम् / पृद्भ्याम्

पृतनाभ्यः / पृद्भ्यः

पञ्चमी

पृतनायाः / पृतः

पृतनाभ्याम् / पृद्भ्याम्

पृतनाभ्यः / पृद्भ्यः

षष्ठी

पृतनायाः / पृतः

पृतनयोः / पृतोः

पृतनानाम् / पृताम्

सप्तमी

पृतनायाम् / पृति

पृतनयोः / पृतोः

पृतनासु / पृत्सु

सम्बोधनम्

हे पृतने !

हे पृतने !

हे पृतनाः !