पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - उत्तर (Samskrit Shabdroop - उत्तर)

उत्तर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तरःउत्तरौउत्तरे / उत्तराः
द्वितीयाउत्तरम्उत्तरौउत्तरान्
तृतीयाउत्तरेणउत्तराभ्याम्उत्तरैः
चतुर्थीउत्तरायउत्तराभ्याम्उत्तरेभ्यः
पञ्चमीउत्तरात् / उत्तराद्उत्तराभ्याम्उत्तरेभ्यः
षष्ठीउत्तरस्यउत्तरयोःउत्तराणाम्
सप्तमीउत्तरस्मिन् / उत्तरेउत्तरयोःउत्तरेषु
सम्बोधनम्हे उत्तर !हे उत्तरौ !हे उत्तरे ! / हे उत्तराः !