संस्कृत शब्दरूप - उत्तर (Samskrit Shabdroop - उत्तर)

उत्तर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्तरः

उत्तरौ

उत्तरे / उत्तराः

द्वितीया

उत्तरम्

उत्तरौ

उत्तरान्

तृतीया

उत्तरेण

उत्तराभ्याम्

उत्तरैः

चतुर्थी

उत्तराय

उत्तराभ्याम्

उत्तरेभ्यः

पञ्चमी

उत्तरात् / उत्तराद्

उत्तराभ्याम्

उत्तरेभ्यः

षष्ठी

उत्तरस्य

उत्तरयोः

उत्तराणाम्

सप्तमी

उत्तरस्मिन् / उत्तरे

उत्तरयोः

उत्तरेषु

सम्बोधनम्

हे उत्तर !

हे उत्तरौ !

हे उत्तरे ! / हे उत्तराः !