Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तर (Samskrit Shabdroop - उत्तर)

उत्तर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तरःउत्तरौउत्तरे / उत्तराः
द्वितीया (to)उत्तरम्उत्तरौउत्तरान्
तृतीया (by/with/through)उत्तरेणउत्तराभ्याम्उत्तरैः
चतुर्थी (to/for)उत्तरायउत्तराभ्याम्उत्तरेभ्यः
पञ्चमी (from)उत्तरात् / उत्तराद्उत्तराभ्याम्उत्तरेभ्यः
षष्ठी (of/'s)उत्तरस्यउत्तरयोःउत्तराणाम्
सप्तमी (in/on/at/among)उत्तरस्मिन् / उत्तरेउत्तरयोःउत्तरेषु
सम्बोधनम् (O!)हे उत्तर !हे उत्तरौ !हे उत्तरे ! / हे उत्तराः !