संस्कृत शब्दरूप - दक्षिण (Samskrit Shabdroop - दक्षिण)

दक्षिण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दक्षिणः

दक्षिणौ

दक्षिणे / दक्षिणाः

द्वितीया

दक्षिणम्

दक्षिणौ

दक्षिणान्

तृतीया

दक्षिणेन

दक्षिणाभ्याम्

दक्षिणैः

चतुर्थी

दक्षिणाय / दक्षिणस्मै

दक्षिणाभ्याम्

दक्षिणेभ्यः

पञ्चमी

दक्षिणात् / दक्षिणाद्

दक्षिणाभ्याम्

दक्षिणेभ्यः

षष्ठी

दक्षिणस्य

दक्षिणयोः

दक्षिणानाम्

सप्तमी

दक्षिणस्मिन् / दक्षिणे

दक्षिणयोः

दक्षिणेषु

सम्बोधनम्

हे दक्षिण !

हे दक्षिणौ !

हे दक्षिणे ! / हे दक्षिणाः !