Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दक्षिण (Samskrit Shabdroop - दक्षिण)

दक्षिण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादक्षिणःदक्षिणौदक्षिणे / दक्षिणाः
द्वितीया (to)दक्षिणम्दक्षिणौदक्षिणान्
तृतीया (by/with/through)दक्षिणेनदक्षिणाभ्याम्दक्षिणैः
चतुर्थी (to/for)दक्षिणाय / दक्षिणस्मैदक्षिणाभ्याम्दक्षिणेभ्यः
पञ्चमी (from)दक्षिणात् / दक्षिणाद्दक्षिणाभ्याम्दक्षिणेभ्यः
षष्ठी (of/'s)दक्षिणस्यदक्षिणयोःदक्षिणानाम्
सप्तमी (in/on/at/among)दक्षिणस्मिन् / दक्षिणेदक्षिणयोःदक्षिणेषु
सम्बोधनम् (O!)हे दक्षिण !हे दक्षिणौ !हे दक्षिणे ! / हे दक्षिणाः !