संस्कृत शब्दरूप - अपर (Samskrit Shabdroop - अपर)

अपर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपरः

अपरौ

अपरे / अपराः

द्वितीया

अपरम्

अपरौ

अपरान्

तृतीया

अपरेण

अपराभ्याम्

अपरैः

चतुर्थी

अपराय

अपराभ्याम्

अपरेभ्यः

पञ्चमी

अपरात् / अपराद्

अपराभ्याम्

अपरेभ्यः

षष्ठी

अपरस्य

अपरयोः

अपराणाम्

सप्तमी

अपरस्मिन् / अपरे

अपरयोः

अपरेषु

सम्बोधनम्

हे अपर !

हे अपरौ !

हे अपरे ! / हे अपराः !