Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपर (Samskrit Shabdroop - अपर)

अपर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपरःअपरौअपरे / अपराः
द्वितीया (to)अपरम्अपरौअपरान्
तृतीया (by/with/through)अपरेणअपराभ्याम्अपरैः
चतुर्थी (to/for)अपरायअपराभ्याम्अपरेभ्यः
पञ्चमी (from)अपरात् / अपराद्अपराभ्याम्अपरेभ्यः
षष्ठी (of/'s)अपरस्यअपरयोःअपराणाम्
सप्तमी (in/on/at/among)अपरस्मिन् / अपरेअपरयोःअपरेषु
सम्बोधनम् (O!)हे अपर !हे अपरौ !हे अपरे ! / हे अपराः !