संस्कृत शब्दरूप - उत्तमशाखीय (Samskrit Shabdroop - उत्तमशाखीय)
उत्तमशाखीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्तमशाखीयः | उत्तमशाखीयौ | उत्तमशाखीयाः |
द्वितीया (to) | उत्तमशाखीयम् | उत्तमशाखीयौ | उत्तमशाखीयान् |
तृतीया (by/with/through) | उत्तमशाखीयेन | उत्तमशाखीयाभ्याम् | उत्तमशाखीयैः |
चतुर्थी (to/for) | उत्तमशाखीयाय | उत्तमशाखीयाभ्याम् | उत्तमशाखीयेभ्यः |
पञ्चमी (from) | उत्तमशाखीयात् / उत्तमशाखीयाद् | उत्तमशाखीयाभ्याम् | उत्तमशाखीयेभ्यः |
षष्ठी (of/'s) | उत्तमशाखीयस्य | उत्तमशाखीययोः | उत्तमशाखीयानाम् |
सप्तमी (in/on/at/among) | उत्तमशाखीये | उत्तमशाखीययोः | उत्तमशाखीयेषु |
सम्बोधनम् (O!) | हे उत्तमशाखीय ! | हे उत्तमशाखीयौ ! | हे उत्तमशाखीयाः ! |