Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तमशाखीय (Samskrit Shabdroop - उत्तमशाखीय)

उत्तमशाखीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तमशाखीयःउत्तमशाखीयौउत्तमशाखीयाः
द्वितीया (to)उत्तमशाखीयम्उत्तमशाखीयौउत्तमशाखीयान्
तृतीया (by/with/through)उत्तमशाखीयेनउत्तमशाखीयाभ्याम्उत्तमशाखीयैः
चतुर्थी (to/for)उत्तमशाखीयायउत्तमशाखीयाभ्याम्उत्तमशाखीयेभ्यः
पञ्चमी (from)उत्तमशाखीयात् / उत्तमशाखीयाद्उत्तमशाखीयाभ्याम्उत्तमशाखीयेभ्यः
षष्ठी (of/'s)उत्तमशाखीयस्यउत्तमशाखीययोःउत्तमशाखीयानाम्
सप्तमी (in/on/at/among)उत्तमशाखीयेउत्तमशाखीययोःउत्तमशाखीयेषु
सम्बोधनम् (O!)हे उत्तमशाखीय !हे उत्तमशाखीयौ !हे उत्तमशाखीयाः !