Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तमपुरुष (Samskrit Shabdroop - उत्तमपुरुष)

उत्तमपुरुष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तमपुरुषःउत्तमपुरुषौउत्तमपुरुषाः
द्वितीया (to)उत्तमपुरुषम्उत्तमपुरुषौउत्तमपुरुषान्
तृतीया (by/with/through)उत्तमपुरुषेणउत्तमपुरुषाभ्याम्उत्तमपुरुषैः
चतुर्थी (to/for)उत्तमपुरुषायउत्तमपुरुषाभ्याम्उत्तमपुरुषेभ्यः
पञ्चमी (from)उत्तमपुरुषात् / उत्तमपुरुषाद्उत्तमपुरुषाभ्याम्उत्तमपुरुषेभ्यः
षष्ठी (of/'s)उत्तमपुरुषस्यउत्तमपुरुषयोःउत्तमपुरुषाणाम्
सप्तमी (in/on/at/among)उत्तमपुरुषेउत्तमपुरुषयोःउत्तमपुरुषेषु
सम्बोधनम् (O!)हे उत्तमपुरुष !हे उत्तमपुरुषौ !हे उत्तमपुरुषाः !