संस्कृत शब्दरूप - उत्तमपुरुष (Samskrit Shabdroop - उत्तमपुरुष)
उत्तमपुरुष
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्तमपुरुषः | उत्तमपुरुषौ | उत्तमपुरुषाः |
द्वितीया (to) | उत्तमपुरुषम् | उत्तमपुरुषौ | उत्तमपुरुषान् |
तृतीया (by/with/through) | उत्तमपुरुषेण | उत्तमपुरुषाभ्याम् | उत्तमपुरुषैः |
चतुर्थी (to/for) | उत्तमपुरुषाय | उत्तमपुरुषाभ्याम् | उत्तमपुरुषेभ्यः |
पञ्चमी (from) | उत्तमपुरुषात् / उत्तमपुरुषाद् | उत्तमपुरुषाभ्याम् | उत्तमपुरुषेभ्यः |
षष्ठी (of/'s) | उत्तमपुरुषस्य | उत्तमपुरुषयोः | उत्तमपुरुषाणाम् |
सप्तमी (in/on/at/among) | उत्तमपुरुषे | उत्तमपुरुषयोः | उत्तमपुरुषेषु |
सम्बोधनम् (O!) | हे उत्तमपुरुष ! | हे उत्तमपुरुषौ ! | हे उत्तमपुरुषाः ! |